Declension table of ?śayyāgatā

Deva

FeminineSingularDualPlural
Nominativeśayyāgatā śayyāgate śayyāgatāḥ
Vocativeśayyāgate śayyāgate śayyāgatāḥ
Accusativeśayyāgatām śayyāgate śayyāgatāḥ
Instrumentalśayyāgatayā śayyāgatābhyām śayyāgatābhiḥ
Dativeśayyāgatāyai śayyāgatābhyām śayyāgatābhyaḥ
Ablativeśayyāgatāyāḥ śayyāgatābhyām śayyāgatābhyaḥ
Genitiveśayyāgatāyāḥ śayyāgatayoḥ śayyāgatānām
Locativeśayyāgatāyām śayyāgatayoḥ śayyāgatāsu

Adverb -śayyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria