Declension table of ?śayyāgata

Deva

NeuterSingularDualPlural
Nominativeśayyāgatam śayyāgate śayyāgatāni
Vocativeśayyāgata śayyāgate śayyāgatāni
Accusativeśayyāgatam śayyāgate śayyāgatāni
Instrumentalśayyāgatena śayyāgatābhyām śayyāgataiḥ
Dativeśayyāgatāya śayyāgatābhyām śayyāgatebhyaḥ
Ablativeśayyāgatāt śayyāgatābhyām śayyāgatebhyaḥ
Genitiveśayyāgatasya śayyāgatayoḥ śayyāgatānām
Locativeśayyāgate śayyāgatayoḥ śayyāgateṣu

Compound śayyāgata -

Adverb -śayyāgatam -śayyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria