Declension table of ?śayyāgata

Deva

MasculineSingularDualPlural
Nominativeśayyāgataḥ śayyāgatau śayyāgatāḥ
Vocativeśayyāgata śayyāgatau śayyāgatāḥ
Accusativeśayyāgatam śayyāgatau śayyāgatān
Instrumentalśayyāgatena śayyāgatābhyām śayyāgataiḥ śayyāgatebhiḥ
Dativeśayyāgatāya śayyāgatābhyām śayyāgatebhyaḥ
Ablativeśayyāgatāt śayyāgatābhyām śayyāgatebhyaḥ
Genitiveśayyāgatasya śayyāgatayoḥ śayyāgatānām
Locativeśayyāgate śayyāgatayoḥ śayyāgateṣu

Compound śayyāgata -

Adverb -śayyāgatam -śayyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria