Declension table of ?śayyādhyakṣa

Deva

MasculineSingularDualPlural
Nominativeśayyādhyakṣaḥ śayyādhyakṣau śayyādhyakṣāḥ
Vocativeśayyādhyakṣa śayyādhyakṣau śayyādhyakṣāḥ
Accusativeśayyādhyakṣam śayyādhyakṣau śayyādhyakṣān
Instrumentalśayyādhyakṣeṇa śayyādhyakṣābhyām śayyādhyakṣaiḥ śayyādhyakṣebhiḥ
Dativeśayyādhyakṣāya śayyādhyakṣābhyām śayyādhyakṣebhyaḥ
Ablativeśayyādhyakṣāt śayyādhyakṣābhyām śayyādhyakṣebhyaḥ
Genitiveśayyādhyakṣasya śayyādhyakṣayoḥ śayyādhyakṣāṇām
Locativeśayyādhyakṣe śayyādhyakṣayoḥ śayyādhyakṣeṣu

Compound śayyādhyakṣa -

Adverb -śayyādhyakṣam -śayyādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria