Declension table of ?śayyādānapaddhati

Deva

FeminineSingularDualPlural
Nominativeśayyādānapaddhatiḥ śayyādānapaddhatī śayyādānapaddhatayaḥ
Vocativeśayyādānapaddhate śayyādānapaddhatī śayyādānapaddhatayaḥ
Accusativeśayyādānapaddhatim śayyādānapaddhatī śayyādānapaddhatīḥ
Instrumentalśayyādānapaddhatyā śayyādānapaddhatibhyām śayyādānapaddhatibhiḥ
Dativeśayyādānapaddhatyai śayyādānapaddhataye śayyādānapaddhatibhyām śayyādānapaddhatibhyaḥ
Ablativeśayyādānapaddhatyāḥ śayyādānapaddhateḥ śayyādānapaddhatibhyām śayyādānapaddhatibhyaḥ
Genitiveśayyādānapaddhatyāḥ śayyādānapaddhateḥ śayyādānapaddhatyoḥ śayyādānapaddhatīnām
Locativeśayyādānapaddhatyām śayyādānapaddhatau śayyādānapaddhatyoḥ śayyādānapaddhatiṣu

Compound śayyādānapaddhati -

Adverb -śayyādānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria