Declension table of ?śayyācchādana

Deva

NeuterSingularDualPlural
Nominativeśayyācchādanam śayyācchādane śayyācchādanāni
Vocativeśayyācchādana śayyācchādane śayyācchādanāni
Accusativeśayyācchādanam śayyācchādane śayyācchādanāni
Instrumentalśayyācchādanena śayyācchādanābhyām śayyācchādanaiḥ
Dativeśayyācchādanāya śayyācchādanābhyām śayyācchādanebhyaḥ
Ablativeśayyācchādanāt śayyācchādanābhyām śayyācchādanebhyaḥ
Genitiveśayyācchādanasya śayyācchādanayoḥ śayyācchādanānām
Locativeśayyācchādane śayyācchādanayoḥ śayyācchādaneṣu

Compound śayyācchādana -

Adverb -śayyācchādanam -śayyācchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria