Declension table of ?śayitavat

Deva

NeuterSingularDualPlural
Nominativeśayitavat śayitavantī śayitavatī śayitavanti
Vocativeśayitavat śayitavantī śayitavatī śayitavanti
Accusativeśayitavat śayitavantī śayitavatī śayitavanti
Instrumentalśayitavatā śayitavadbhyām śayitavadbhiḥ
Dativeśayitavate śayitavadbhyām śayitavadbhyaḥ
Ablativeśayitavataḥ śayitavadbhyām śayitavadbhyaḥ
Genitiveśayitavataḥ śayitavatoḥ śayitavatām
Locativeśayitavati śayitavatoḥ śayitavatsu

Adverb -śayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria