Declension table of ?śayanīyatala

Deva

NeuterSingularDualPlural
Nominativeśayanīyatalam śayanīyatale śayanīyatalāni
Vocativeśayanīyatala śayanīyatale śayanīyatalāni
Accusativeśayanīyatalam śayanīyatale śayanīyatalāni
Instrumentalśayanīyatalena śayanīyatalābhyām śayanīyatalaiḥ
Dativeśayanīyatalāya śayanīyatalābhyām śayanīyatalebhyaḥ
Ablativeśayanīyatalāt śayanīyatalābhyām śayanīyatalebhyaḥ
Genitiveśayanīyatalasya śayanīyatalayoḥ śayanīyatalānām
Locativeśayanīyatale śayanīyatalayoḥ śayanīyataleṣu

Compound śayanīyatala -

Adverb -śayanīyatalam -śayanīyatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria