Declension table of ?śayanīyaka

Deva

NeuterSingularDualPlural
Nominativeśayanīyakam śayanīyake śayanīyakāni
Vocativeśayanīyaka śayanīyake śayanīyakāni
Accusativeśayanīyakam śayanīyake śayanīyakāni
Instrumentalśayanīyakena śayanīyakābhyām śayanīyakaiḥ
Dativeśayanīyakāya śayanīyakābhyām śayanīyakebhyaḥ
Ablativeśayanīyakāt śayanīyakābhyām śayanīyakebhyaḥ
Genitiveśayanīyakasya śayanīyakayoḥ śayanīyakānām
Locativeśayanīyake śayanīyakayoḥ śayanīyakeṣu

Compound śayanīyaka -

Adverb -śayanīyakam -śayanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria