Declension table of ?śayanīyagṛha

Deva

NeuterSingularDualPlural
Nominativeśayanīyagṛham śayanīyagṛhe śayanīyagṛhāṇi
Vocativeśayanīyagṛha śayanīyagṛhe śayanīyagṛhāṇi
Accusativeśayanīyagṛham śayanīyagṛhe śayanīyagṛhāṇi
Instrumentalśayanīyagṛheṇa śayanīyagṛhābhyām śayanīyagṛhaiḥ
Dativeśayanīyagṛhāya śayanīyagṛhābhyām śayanīyagṛhebhyaḥ
Ablativeśayanīyagṛhāt śayanīyagṛhābhyām śayanīyagṛhebhyaḥ
Genitiveśayanīyagṛhasya śayanīyagṛhayoḥ śayanīyagṛhāṇām
Locativeśayanīyagṛhe śayanīyagṛhayoḥ śayanīyagṛheṣu

Compound śayanīyagṛha -

Adverb -śayanīyagṛham -śayanīyagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria