Declension table of ?śayanīyāśritā

Deva

FeminineSingularDualPlural
Nominativeśayanīyāśritā śayanīyāśrite śayanīyāśritāḥ
Vocativeśayanīyāśrite śayanīyāśrite śayanīyāśritāḥ
Accusativeśayanīyāśritām śayanīyāśrite śayanīyāśritāḥ
Instrumentalśayanīyāśritayā śayanīyāśritābhyām śayanīyāśritābhiḥ
Dativeśayanīyāśritāyai śayanīyāśritābhyām śayanīyāśritābhyaḥ
Ablativeśayanīyāśritāyāḥ śayanīyāśritābhyām śayanīyāśritābhyaḥ
Genitiveśayanīyāśritāyāḥ śayanīyāśritayoḥ śayanīyāśritānām
Locativeśayanīyāśritāyām śayanīyāśritayoḥ śayanīyāśritāsu

Adverb -śayanīyāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria