Declension table of ?śayanīyāśrita

Deva

NeuterSingularDualPlural
Nominativeśayanīyāśritam śayanīyāśrite śayanīyāśritāni
Vocativeśayanīyāśrita śayanīyāśrite śayanīyāśritāni
Accusativeśayanīyāśritam śayanīyāśrite śayanīyāśritāni
Instrumentalśayanīyāśritena śayanīyāśritābhyām śayanīyāśritaiḥ
Dativeśayanīyāśritāya śayanīyāśritābhyām śayanīyāśritebhyaḥ
Ablativeśayanīyāśritāt śayanīyāśritābhyām śayanīyāśritebhyaḥ
Genitiveśayanīyāśritasya śayanīyāśritayoḥ śayanīyāśritānām
Locativeśayanīyāśrite śayanīyāśritayoḥ śayanīyāśriteṣu

Compound śayanīyāśrita -

Adverb -śayanīyāśritam -śayanīyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria