Declension table of ?śayanīyāśrita

Deva

MasculineSingularDualPlural
Nominativeśayanīyāśritaḥ śayanīyāśritau śayanīyāśritāḥ
Vocativeśayanīyāśrita śayanīyāśritau śayanīyāśritāḥ
Accusativeśayanīyāśritam śayanīyāśritau śayanīyāśritān
Instrumentalśayanīyāśritena śayanīyāśritābhyām śayanīyāśritaiḥ
Dativeśayanīyāśritāya śayanīyāśritābhyām śayanīyāśritebhyaḥ
Ablativeśayanīyāśritāt śayanīyāśritābhyām śayanīyāśritebhyaḥ
Genitiveśayanīyāśritasya śayanīyāśritayoḥ śayanīyāśritānām
Locativeśayanīyāśrite śayanīyāśritayoḥ śayanīyāśriteṣu

Compound śayanīyāśrita -

Adverb -śayanīyāśritam -śayanīyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria