Declension table of ?śayanatalagata

Deva

MasculineSingularDualPlural
Nominativeśayanatalagataḥ śayanatalagatau śayanatalagatāḥ
Vocativeśayanatalagata śayanatalagatau śayanatalagatāḥ
Accusativeśayanatalagatam śayanatalagatau śayanatalagatān
Instrumentalśayanatalagatena śayanatalagatābhyām śayanatalagataiḥ śayanatalagatebhiḥ
Dativeśayanatalagatāya śayanatalagatābhyām śayanatalagatebhyaḥ
Ablativeśayanatalagatāt śayanatalagatābhyām śayanatalagatebhyaḥ
Genitiveśayanatalagatasya śayanatalagatayoḥ śayanatalagatānām
Locativeśayanatalagate śayanatalagatayoḥ śayanatalagateṣu

Compound śayanatalagata -

Adverb -śayanatalagatam -śayanatalagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria