Declension table of śayanagṛha

Deva

NeuterSingularDualPlural
Nominativeśayanagṛham śayanagṛhe śayanagṛhāṇi
Vocativeśayanagṛha śayanagṛhe śayanagṛhāṇi
Accusativeśayanagṛham śayanagṛhe śayanagṛhāṇi
Instrumentalśayanagṛheṇa śayanagṛhābhyām śayanagṛhaiḥ
Dativeśayanagṛhāya śayanagṛhābhyām śayanagṛhebhyaḥ
Ablativeśayanagṛhāt śayanagṛhābhyām śayanagṛhebhyaḥ
Genitiveśayanagṛhasya śayanagṛhayoḥ śayanagṛhāṇām
Locativeśayanagṛhe śayanagṛhayoḥ śayanagṛheṣu

Compound śayanagṛha -

Adverb -śayanagṛham -śayanagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria