Declension table of ?śayanabhūmi

Deva

FeminineSingularDualPlural
Nominativeśayanabhūmiḥ śayanabhūmī śayanabhūmayaḥ
Vocativeśayanabhūme śayanabhūmī śayanabhūmayaḥ
Accusativeśayanabhūmim śayanabhūmī śayanabhūmīḥ
Instrumentalśayanabhūmyā śayanabhūmibhyām śayanabhūmibhiḥ
Dativeśayanabhūmyai śayanabhūmaye śayanabhūmibhyām śayanabhūmibhyaḥ
Ablativeśayanabhūmyāḥ śayanabhūmeḥ śayanabhūmibhyām śayanabhūmibhyaḥ
Genitiveśayanabhūmyāḥ śayanabhūmeḥ śayanabhūmyoḥ śayanabhūmīnām
Locativeśayanabhūmyām śayanabhūmau śayanabhūmyoḥ śayanabhūmiṣu

Compound śayanabhūmi -

Adverb -śayanabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria