Declension table of ?śayānaka

Deva

NeuterSingularDualPlural
Nominativeśayānakam śayānake śayānakāni
Vocativeśayānaka śayānake śayānakāni
Accusativeśayānakam śayānake śayānakāni
Instrumentalśayānakena śayānakābhyām śayānakaiḥ
Dativeśayānakāya śayānakābhyām śayānakebhyaḥ
Ablativeśayānakāt śayānakābhyām śayānakebhyaḥ
Genitiveśayānakasya śayānakayoḥ śayānakānām
Locativeśayānake śayānakayoḥ śayānakeṣu

Compound śayānaka -

Adverb -śayānakam -śayānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria