Declension table of ?śayānaka

Deva

MasculineSingularDualPlural
Nominativeśayānakaḥ śayānakau śayānakāḥ
Vocativeśayānaka śayānakau śayānakāḥ
Accusativeśayānakam śayānakau śayānakān
Instrumentalśayānakena śayānakābhyām śayānakaiḥ śayānakebhiḥ
Dativeśayānakāya śayānakābhyām śayānakebhyaḥ
Ablativeśayānakāt śayānakābhyām śayānakebhyaḥ
Genitiveśayānakasya śayānakayoḥ śayānakānām
Locativeśayānake śayānakayoḥ śayānakeṣu

Compound śayānaka -

Adverb -śayānakam -śayānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria