Declension table of ?śayāṇḍabhaktā

Deva

FeminineSingularDualPlural
Nominativeśayāṇḍabhaktā śayāṇḍabhakte śayāṇḍabhaktāḥ
Vocativeśayāṇḍabhakte śayāṇḍabhakte śayāṇḍabhaktāḥ
Accusativeśayāṇḍabhaktām śayāṇḍabhakte śayāṇḍabhaktāḥ
Instrumentalśayāṇḍabhaktayā śayāṇḍabhaktābhyām śayāṇḍabhaktābhiḥ
Dativeśayāṇḍabhaktāyai śayāṇḍabhaktābhyām śayāṇḍabhaktābhyaḥ
Ablativeśayāṇḍabhaktāyāḥ śayāṇḍabhaktābhyām śayāṇḍabhaktābhyaḥ
Genitiveśayāṇḍabhaktāyāḥ śayāṇḍabhaktayoḥ śayāṇḍabhaktānām
Locativeśayāṇḍabhaktāyām śayāṇḍabhaktayoḥ śayāṇḍabhaktāsu

Adverb -śayāṇḍabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria