Declension table of ?śayāṇḍabhakta

Deva

MasculineSingularDualPlural
Nominativeśayāṇḍabhaktaḥ śayāṇḍabhaktau śayāṇḍabhaktāḥ
Vocativeśayāṇḍabhakta śayāṇḍabhaktau śayāṇḍabhaktāḥ
Accusativeśayāṇḍabhaktam śayāṇḍabhaktau śayāṇḍabhaktān
Instrumentalśayāṇḍabhaktena śayāṇḍabhaktābhyām śayāṇḍabhaktaiḥ śayāṇḍabhaktebhiḥ
Dativeśayāṇḍabhaktāya śayāṇḍabhaktābhyām śayāṇḍabhaktebhyaḥ
Ablativeśayāṇḍabhaktāt śayāṇḍabhaktābhyām śayāṇḍabhaktebhyaḥ
Genitiveśayāṇḍabhaktasya śayāṇḍabhaktayoḥ śayāṇḍabhaktānām
Locativeśayāṇḍabhakte śayāṇḍabhaktayoḥ śayāṇḍabhakteṣu

Compound śayāṇḍabhakta -

Adverb -śayāṇḍabhaktam -śayāṇḍabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria