Declension table of ?śayaṇḍabhaktā

Deva

FeminineSingularDualPlural
Nominativeśayaṇḍabhaktā śayaṇḍabhakte śayaṇḍabhaktāḥ
Vocativeśayaṇḍabhakte śayaṇḍabhakte śayaṇḍabhaktāḥ
Accusativeśayaṇḍabhaktām śayaṇḍabhakte śayaṇḍabhaktāḥ
Instrumentalśayaṇḍabhaktayā śayaṇḍabhaktābhyām śayaṇḍabhaktābhiḥ
Dativeśayaṇḍabhaktāyai śayaṇḍabhaktābhyām śayaṇḍabhaktābhyaḥ
Ablativeśayaṇḍabhaktāyāḥ śayaṇḍabhaktābhyām śayaṇḍabhaktābhyaḥ
Genitiveśayaṇḍabhaktāyāḥ śayaṇḍabhaktayoḥ śayaṇḍabhaktānām
Locativeśayaṇḍabhaktāyām śayaṇḍabhaktayoḥ śayaṇḍabhaktāsu

Adverb -śayaṇḍabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria