Declension table of ?śayaṇḍa

Deva

NeuterSingularDualPlural
Nominativeśayaṇḍam śayaṇḍe śayaṇḍāni
Vocativeśayaṇḍa śayaṇḍe śayaṇḍāni
Accusativeśayaṇḍam śayaṇḍe śayaṇḍāni
Instrumentalśayaṇḍena śayaṇḍābhyām śayaṇḍaiḥ
Dativeśayaṇḍāya śayaṇḍābhyām śayaṇḍebhyaḥ
Ablativeśayaṇḍāt śayaṇḍābhyām śayaṇḍebhyaḥ
Genitiveśayaṇḍasya śayaṇḍayoḥ śayaṇḍānām
Locativeśayaṇḍe śayaṇḍayoḥ śayaṇḍeṣu

Compound śayaṇḍa -

Adverb -śayaṇḍam -śayaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria