Declension table of ?śavaśatamaya

Deva

NeuterSingularDualPlural
Nominativeśavaśatamayam śavaśatamaye śavaśatamayāni
Vocativeśavaśatamaya śavaśatamaye śavaśatamayāni
Accusativeśavaśatamayam śavaśatamaye śavaśatamayāni
Instrumentalśavaśatamayena śavaśatamayābhyām śavaśatamayaiḥ
Dativeśavaśatamayāya śavaśatamayābhyām śavaśatamayebhyaḥ
Ablativeśavaśatamayāt śavaśatamayābhyām śavaśatamayebhyaḥ
Genitiveśavaśatamayasya śavaśatamayayoḥ śavaśatamayānām
Locativeśavaśatamaye śavaśatamayayoḥ śavaśatamayeṣu

Compound śavaśatamaya -

Adverb -śavaśatamayam -śavaśatamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria