Declension table of ?śavavāhaka

Deva

MasculineSingularDualPlural
Nominativeśavavāhakaḥ śavavāhakau śavavāhakāḥ
Vocativeśavavāhaka śavavāhakau śavavāhakāḥ
Accusativeśavavāhakam śavavāhakau śavavāhakān
Instrumentalśavavāhakena śavavāhakābhyām śavavāhakaiḥ śavavāhakebhiḥ
Dativeśavavāhakāya śavavāhakābhyām śavavāhakebhyaḥ
Ablativeśavavāhakāt śavavāhakābhyām śavavāhakebhyaḥ
Genitiveśavavāhakasya śavavāhakayoḥ śavavāhakānām
Locativeśavavāhake śavavāhakayoḥ śavavāhakeṣu

Compound śavavāhaka -

Adverb -śavavāhakam -śavavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria