Declension table of ?śavavāha

Deva

MasculineSingularDualPlural
Nominativeśavavāhaḥ śavavāhau śavavāhāḥ
Vocativeśavavāha śavavāhau śavavāhāḥ
Accusativeśavavāham śavavāhau śavavāhān
Instrumentalśavavāhena śavavāhābhyām śavavāhaiḥ śavavāhebhiḥ
Dativeśavavāhāya śavavāhābhyām śavavāhebhyaḥ
Ablativeśavavāhāt śavavāhābhyām śavavāhebhyaḥ
Genitiveśavavāhasya śavavāhayoḥ śavavāhānām
Locativeśavavāhe śavavāhayoḥ śavavāheṣu

Compound śavavāha -

Adverb -śavavāham -śavavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria