Declension table of ?śavaspṛś

Deva

NeuterSingularDualPlural
Nominativeśavaspṛk śavaspṛśī śavaspṛṃśi
Vocativeśavaspṛk śavaspṛśī śavaspṛṃśi
Accusativeśavaspṛk śavaspṛśī śavaspṛṃśi
Instrumentalśavaspṛśā śavaspṛgbhyām śavaspṛgbhiḥ
Dativeśavaspṛśe śavaspṛgbhyām śavaspṛgbhyaḥ
Ablativeśavaspṛśaḥ śavaspṛgbhyām śavaspṛgbhyaḥ
Genitiveśavaspṛśaḥ śavaspṛśoḥ śavaspṛśām
Locativeśavaspṛśi śavaspṛśoḥ śavaspṛkṣu

Compound śavaspṛk -

Adverb -śavaspṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria