Declension table of ?śavasāvatā

Deva

FeminineSingularDualPlural
Nominativeśavasāvatā śavasāvate śavasāvatāḥ
Vocativeśavasāvate śavasāvate śavasāvatāḥ
Accusativeśavasāvatām śavasāvate śavasāvatāḥ
Instrumentalśavasāvatayā śavasāvatābhyām śavasāvatābhiḥ
Dativeśavasāvatāyai śavasāvatābhyām śavasāvatābhyaḥ
Ablativeśavasāvatāyāḥ śavasāvatābhyām śavasāvatābhyaḥ
Genitiveśavasāvatāyāḥ śavasāvatayoḥ śavasāvatānām
Locativeśavasāvatāyām śavasāvatayoḥ śavasāvatāsu

Adverb -śavasāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria