Declension table of śavasāna

Deva

NeuterSingularDualPlural
Nominativeśavasānam śavasāne śavasānāni
Vocativeśavasāna śavasāne śavasānāni
Accusativeśavasānam śavasāne śavasānāni
Instrumentalśavasānena śavasānābhyām śavasānaiḥ
Dativeśavasānāya śavasānābhyām śavasānebhyaḥ
Ablativeśavasānāt śavasānābhyām śavasānebhyaḥ
Genitiveśavasānasya śavasānayoḥ śavasānānām
Locativeśavasāne śavasānayoḥ śavasāneṣu

Compound śavasāna -

Adverb -śavasānam -śavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria