Declension table of śavasāna

Deva

MasculineSingularDualPlural
Nominativeśavasānaḥ śavasānau śavasānāḥ
Vocativeśavasāna śavasānau śavasānāḥ
Accusativeśavasānam śavasānau śavasānān
Instrumentalśavasānena śavasānābhyām śavasānaiḥ śavasānebhiḥ
Dativeśavasānāya śavasānābhyām śavasānebhyaḥ
Ablativeśavasānāt śavasānābhyām śavasānebhyaḥ
Genitiveśavasānasya śavasānayoḥ śavasānānām
Locativeśavasāne śavasānayoḥ śavasāneṣu

Compound śavasāna -

Adverb -śavasānam -śavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria