Declension table of ?śavarūpa

Deva

NeuterSingularDualPlural
Nominativeśavarūpam śavarūpe śavarūpāṇi
Vocativeśavarūpa śavarūpe śavarūpāṇi
Accusativeśavarūpam śavarūpe śavarūpāṇi
Instrumentalśavarūpeṇa śavarūpābhyām śavarūpaiḥ
Dativeśavarūpāya śavarūpābhyām śavarūpebhyaḥ
Ablativeśavarūpāt śavarūpābhyām śavarūpebhyaḥ
Genitiveśavarūpasya śavarūpayoḥ śavarūpāṇām
Locativeśavarūpe śavarūpayoḥ śavarūpeṣu

Compound śavarūpa -

Adverb -śavarūpam -śavarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria