Declension table of ?śavaratha

Deva

MasculineSingularDualPlural
Nominativeśavarathaḥ śavarathau śavarathāḥ
Vocativeśavaratha śavarathau śavarathāḥ
Accusativeśavaratham śavarathau śavarathān
Instrumentalśavarathena śavarathābhyām śavarathaiḥ śavarathebhiḥ
Dativeśavarathāya śavarathābhyām śavarathebhyaḥ
Ablativeśavarathāt śavarathābhyām śavarathebhyaḥ
Genitiveśavarathasya śavarathayoḥ śavarathānām
Locativeśavarathe śavarathayoḥ śavaratheṣu

Compound śavaratha -

Adverb -śavaratham -śavarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria