Declension table of ?śavakarman

Deva

NeuterSingularDualPlural
Nominativeśavakarma śavakarmaṇī śavakarmāṇi
Vocativeśavakarman śavakarma śavakarmaṇī śavakarmāṇi
Accusativeśavakarma śavakarmaṇī śavakarmāṇi
Instrumentalśavakarmaṇā śavakarmabhyām śavakarmabhiḥ
Dativeśavakarmaṇe śavakarmabhyām śavakarmabhyaḥ
Ablativeśavakarmaṇaḥ śavakarmabhyām śavakarmabhyaḥ
Genitiveśavakarmaṇaḥ śavakarmaṇoḥ śavakarmaṇām
Locativeśavakarmaṇi śavakarmaṇoḥ śavakarmasu

Compound śavakarma -

Adverb -śavakarma -śavakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria