Declension table of ?śavadharā

Deva

FeminineSingularDualPlural
Nominativeśavadharā śavadhare śavadharāḥ
Vocativeśavadhare śavadhare śavadharāḥ
Accusativeśavadharām śavadhare śavadharāḥ
Instrumentalśavadharayā śavadharābhyām śavadharābhiḥ
Dativeśavadharāyai śavadharābhyām śavadharābhyaḥ
Ablativeśavadharāyāḥ śavadharābhyām śavadharābhyaḥ
Genitiveśavadharāyāḥ śavadharayoḥ śavadharāṇām
Locativeśavadharāyām śavadharayoḥ śavadharāsu

Adverb -śavadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria