Declension table of ?śavadhara

Deva

NeuterSingularDualPlural
Nominativeśavadharam śavadhare śavadharāṇi
Vocativeśavadhara śavadhare śavadharāṇi
Accusativeśavadharam śavadhare śavadharāṇi
Instrumentalśavadhareṇa śavadharābhyām śavadharaiḥ
Dativeśavadharāya śavadharābhyām śavadharebhyaḥ
Ablativeśavadharāt śavadharābhyām śavadharebhyaḥ
Genitiveśavadharasya śavadharayoḥ śavadharāṇām
Locativeśavadhare śavadharayoḥ śavadhareṣu

Compound śavadhara -

Adverb -śavadharam -śavadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria