Declension table of ?śavadāhin

Deva

MasculineSingularDualPlural
Nominativeśavadāhī śavadāhinau śavadāhinaḥ
Vocativeśavadāhin śavadāhinau śavadāhinaḥ
Accusativeśavadāhinam śavadāhinau śavadāhinaḥ
Instrumentalśavadāhinā śavadāhibhyām śavadāhibhiḥ
Dativeśavadāhine śavadāhibhyām śavadāhibhyaḥ
Ablativeśavadāhinaḥ śavadāhibhyām śavadāhibhyaḥ
Genitiveśavadāhinaḥ śavadāhinoḥ śavadāhinām
Locativeśavadāhini śavadāhinoḥ śavadāhiṣu

Compound śavadāhi -

Adverb -śavadāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria