Declension table of ?śavabhūta

Deva

NeuterSingularDualPlural
Nominativeśavabhūtam śavabhūte śavabhūtāni
Vocativeśavabhūta śavabhūte śavabhūtāni
Accusativeśavabhūtam śavabhūte śavabhūtāni
Instrumentalśavabhūtena śavabhūtābhyām śavabhūtaiḥ
Dativeśavabhūtāya śavabhūtābhyām śavabhūtebhyaḥ
Ablativeśavabhūtāt śavabhūtābhyām śavabhūtebhyaḥ
Genitiveśavabhūtasya śavabhūtayoḥ śavabhūtānām
Locativeśavabhūte śavabhūtayoḥ śavabhūteṣu

Compound śavabhūta -

Adverb -śavabhūtam -śavabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria