Declension table of ?śavāsthimālika

Deva

MasculineSingularDualPlural
Nominativeśavāsthimālikaḥ śavāsthimālikau śavāsthimālikāḥ
Vocativeśavāsthimālika śavāsthimālikau śavāsthimālikāḥ
Accusativeśavāsthimālikam śavāsthimālikau śavāsthimālikān
Instrumentalśavāsthimālikena śavāsthimālikābhyām śavāsthimālikaiḥ śavāsthimālikebhiḥ
Dativeśavāsthimālikāya śavāsthimālikābhyām śavāsthimālikebhyaḥ
Ablativeśavāsthimālikāt śavāsthimālikābhyām śavāsthimālikebhyaḥ
Genitiveśavāsthimālikasya śavāsthimālikayoḥ śavāsthimālikānām
Locativeśavāsthimālike śavāsthimālikayoḥ śavāsthimālikeṣu

Compound śavāsthimālika -

Adverb -śavāsthimālikam -śavāsthimālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria