Declension table of ?śavācchādana

Deva

NeuterSingularDualPlural
Nominativeśavācchādanam śavācchādane śavācchādanāni
Vocativeśavācchādana śavācchādane śavācchādanāni
Accusativeśavācchādanam śavācchādane śavācchādanāni
Instrumentalśavācchādanena śavācchādanābhyām śavācchādanaiḥ
Dativeśavācchādanāya śavācchādanābhyām śavācchādanebhyaḥ
Ablativeśavācchādanāt śavācchādanābhyām śavācchādanebhyaḥ
Genitiveśavācchādanasya śavācchādanayoḥ śavācchādanānām
Locativeśavācchādane śavācchādanayoḥ śavācchādaneṣu

Compound śavācchādana -

Adverb -śavācchādanam -śavācchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria