Declension table of ?śauvani

Deva

NeuterSingularDualPlural
Nominativeśauvani śauvaninī śauvanīni
Vocativeśauvani śauvaninī śauvanīni
Accusativeśauvani śauvaninī śauvanīni
Instrumentalśauvaninā śauvanibhyām śauvanibhiḥ
Dativeśauvanine śauvanibhyām śauvanibhyaḥ
Ablativeśauvaninaḥ śauvanibhyām śauvanibhyaḥ
Genitiveśauvaninaḥ śauvaninoḥ śauvanīnām
Locativeśauvanini śauvaninoḥ śauvaniṣu

Compound śauvani -

Adverb -śauvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria