Declension table of ?śauvani

Deva

MasculineSingularDualPlural
Nominativeśauvaniḥ śauvanī śauvanayaḥ
Vocativeśauvane śauvanī śauvanayaḥ
Accusativeśauvanim śauvanī śauvanīn
Instrumentalśauvaninā śauvanibhyām śauvanibhiḥ
Dativeśauvanaye śauvanibhyām śauvanibhyaḥ
Ablativeśauvaneḥ śauvanibhyām śauvanibhyaḥ
Genitiveśauvaneḥ śauvanyoḥ śauvanīnām
Locativeśauvanau śauvanyoḥ śauvaniṣu

Compound śauvani -

Adverb -śauvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria