Declension table of śauvana

Deva

NeuterSingularDualPlural
Nominativeśauvanam śauvane śauvanāni
Vocativeśauvana śauvane śauvanāni
Accusativeśauvanam śauvane śauvanāni
Instrumentalśauvanena śauvanābhyām śauvanaiḥ
Dativeśauvanāya śauvanābhyām śauvanebhyaḥ
Ablativeśauvanāt śauvanābhyām śauvanebhyaḥ
Genitiveśauvanasya śauvanayoḥ śauvanānām
Locativeśauvane śauvanayoḥ śauvaneṣu

Compound śauvana -

Adverb -śauvanam -śauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria