Declension table of ?śauvāvidhā

Deva

FeminineSingularDualPlural
Nominativeśauvāvidhā śauvāvidhe śauvāvidhāḥ
Vocativeśauvāvidhe śauvāvidhe śauvāvidhāḥ
Accusativeśauvāvidhām śauvāvidhe śauvāvidhāḥ
Instrumentalśauvāvidhayā śauvāvidhābhyām śauvāvidhābhiḥ
Dativeśauvāvidhāyai śauvāvidhābhyām śauvāvidhābhyaḥ
Ablativeśauvāvidhāyāḥ śauvāvidhābhyām śauvāvidhābhyaḥ
Genitiveśauvāvidhāyāḥ śauvāvidhayoḥ śauvāvidhānām
Locativeśauvāvidhāyām śauvāvidhayoḥ śauvāvidhāsu

Adverb -śauvāvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria