Declension table of ?śauvāpadā

Deva

FeminineSingularDualPlural
Nominativeśauvāpadā śauvāpade śauvāpadāḥ
Vocativeśauvāpade śauvāpade śauvāpadāḥ
Accusativeśauvāpadām śauvāpade śauvāpadāḥ
Instrumentalśauvāpadayā śauvāpadābhyām śauvāpadābhiḥ
Dativeśauvāpadāyai śauvāpadābhyām śauvāpadābhyaḥ
Ablativeśauvāpadāyāḥ śauvāpadābhyām śauvāpadābhyaḥ
Genitiveśauvāpadāyāḥ śauvāpadayoḥ śauvāpadānām
Locativeśauvāpadāyām śauvāpadayoḥ śauvāpadāsu

Adverb -śauvāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria