Declension table of ?śauvāpada

Deva

NeuterSingularDualPlural
Nominativeśauvāpadam śauvāpade śauvāpadāni
Vocativeśauvāpada śauvāpade śauvāpadāni
Accusativeśauvāpadam śauvāpade śauvāpadāni
Instrumentalśauvāpadena śauvāpadābhyām śauvāpadaiḥ
Dativeśauvāpadāya śauvāpadābhyām śauvāpadebhyaḥ
Ablativeśauvāpadāt śauvāpadābhyām śauvāpadebhyaḥ
Genitiveśauvāpadasya śauvāpadayoḥ śauvāpadānām
Locativeśauvāpade śauvāpadayoḥ śauvāpadeṣu

Compound śauvāpada -

Adverb -śauvāpadam -śauvāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria