Declension table of ?śauvāpada

Deva

MasculineSingularDualPlural
Nominativeśauvāpadaḥ śauvāpadau śauvāpadāḥ
Vocativeśauvāpada śauvāpadau śauvāpadāḥ
Accusativeśauvāpadam śauvāpadau śauvāpadān
Instrumentalśauvāpadena śauvāpadābhyām śauvāpadaiḥ śauvāpadebhiḥ
Dativeśauvāpadāya śauvāpadābhyām śauvāpadebhyaḥ
Ablativeśauvāpadāt śauvāpadābhyām śauvāpadebhyaḥ
Genitiveśauvāpadasya śauvāpadayoḥ śauvāpadānām
Locativeśauvāpade śauvāpadayoḥ śauvāpadeṣu

Compound śauvāpada -

Adverb -śauvāpadam -śauvāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria