Declension table of ?śauvādaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativeśauvādaṃṣṭrā śauvādaṃṣṭre śauvādaṃṣṭrāḥ
Vocativeśauvādaṃṣṭre śauvādaṃṣṭre śauvādaṃṣṭrāḥ
Accusativeśauvādaṃṣṭrām śauvādaṃṣṭre śauvādaṃṣṭrāḥ
Instrumentalśauvādaṃṣṭrayā śauvādaṃṣṭrābhyām śauvādaṃṣṭrābhiḥ
Dativeśauvādaṃṣṭrāyai śauvādaṃṣṭrābhyām śauvādaṃṣṭrābhyaḥ
Ablativeśauvādaṃṣṭrāyāḥ śauvādaṃṣṭrābhyām śauvādaṃṣṭrābhyaḥ
Genitiveśauvādaṃṣṭrāyāḥ śauvādaṃṣṭrayoḥ śauvādaṃṣṭrāṇām
Locativeśauvādaṃṣṭrāyām śauvādaṃṣṭrayoḥ śauvādaṃṣṭrāsu

Adverb -śauvādaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria