Declension table of ?śauvādaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeśauvādaṃṣṭraḥ śauvādaṃṣṭrau śauvādaṃṣṭrāḥ
Vocativeśauvādaṃṣṭra śauvādaṃṣṭrau śauvādaṃṣṭrāḥ
Accusativeśauvādaṃṣṭram śauvādaṃṣṭrau śauvādaṃṣṭrān
Instrumentalśauvādaṃṣṭreṇa śauvādaṃṣṭrābhyām śauvādaṃṣṭraiḥ śauvādaṃṣṭrebhiḥ
Dativeśauvādaṃṣṭrāya śauvādaṃṣṭrābhyām śauvādaṃṣṭrebhyaḥ
Ablativeśauvādaṃṣṭrāt śauvādaṃṣṭrābhyām śauvādaṃṣṭrebhyaḥ
Genitiveśauvādaṃṣṭrasya śauvādaṃṣṭrayoḥ śauvādaṃṣṭrāṇām
Locativeśauvādaṃṣṭre śauvādaṃṣṭrayoḥ śauvādaṃṣṭreṣu

Compound śauvādaṃṣṭra -

Adverb -śauvādaṃṣṭram -śauvādaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria