Declension table of śauva

Deva

MasculineSingularDualPlural
Nominativeśauvaḥ śauvau śauvāḥ
Vocativeśauva śauvau śauvāḥ
Accusativeśauvam śauvau śauvān
Instrumentalśauvena śauvābhyām śauvaiḥ śauvebhiḥ
Dativeśauvāya śauvābhyām śauvebhyaḥ
Ablativeśauvāt śauvābhyām śauvebhyaḥ
Genitiveśauvasya śauvayoḥ śauvānām
Locativeśauve śauvayoḥ śauveṣu

Compound śauva -

Adverb -śauvam -śauvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria