Declension table of ?śauryavat

Deva

MasculineSingularDualPlural
Nominativeśauryavān śauryavantau śauryavantaḥ
Vocativeśauryavan śauryavantau śauryavantaḥ
Accusativeśauryavantam śauryavantau śauryavataḥ
Instrumentalśauryavatā śauryavadbhyām śauryavadbhiḥ
Dativeśauryavate śauryavadbhyām śauryavadbhyaḥ
Ablativeśauryavataḥ śauryavadbhyām śauryavadbhyaḥ
Genitiveśauryavataḥ śauryavatoḥ śauryavatām
Locativeśauryavati śauryavatoḥ śauryavatsu

Compound śauryavat -

Adverb -śauryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria