Declension table of ?śauryavardhanā

Deva

FeminineSingularDualPlural
Nominativeśauryavardhanā śauryavardhane śauryavardhanāḥ
Vocativeśauryavardhane śauryavardhane śauryavardhanāḥ
Accusativeśauryavardhanām śauryavardhane śauryavardhanāḥ
Instrumentalśauryavardhanayā śauryavardhanābhyām śauryavardhanābhiḥ
Dativeśauryavardhanāyai śauryavardhanābhyām śauryavardhanābhyaḥ
Ablativeśauryavardhanāyāḥ śauryavardhanābhyām śauryavardhanābhyaḥ
Genitiveśauryavardhanāyāḥ śauryavardhanayoḥ śauryavardhanānām
Locativeśauryavardhanāyām śauryavardhanayoḥ śauryavardhanāsu

Adverb -śauryavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria